संस्कृत समास MCQ प्रश्नोत्तरी | 100 महत्वपूर्ण प्रश्न उत्तर सहित | संस्कृत प्रतियोगी परीक्षाओं के लिए

By admin

Updated on:

संस्कृत समास MCQ प्रश्नोत्तरी | 100 महत्वपूर्ण प्रश्न उत्तर सहित | संस्कृत प्रतियोगी परीक्षाओं के लिए
WhatsApp Channel Join Now
Telegram Channel Join Now

संस्कृत समास पर 100 महत्वपूर्ण MCQ प्रश्न उत्तर सहित! यह प्रश्नोत्तरी BPSC, UGC NET, CTET, CUET, NCET, B.Ed, संस्कृत प्रवेश परीक्षाओं और अन्य प्रतियोगी परीक्षाओं की तैयारी के लिए उपयोगी है। यहाँ कर्मधारय, तत्पुरुष, बहुव्रीहि, द्विगु आदि समासों से जुड़े महत्वपूर्ण प्रश्न दिए गए हैं। अभी प्रैक्टिस करें और अपनी तैयारी को मजबूत करें!

(1) 'छायावृक्षाः 'शाकपार्थिवः' अत्र क: समासः स्यात्?

  • A) द्वन्द्वसमासः
  • B) मध्यमपदलोपी कर्मधारयः
  • C) विशेषणपूर्वपदः कर्मधारयः
  • D) उपमानपूर्वपदकर्मधारयः

Correct Answer: मध्यमपदलोपी कर्मधारयः

Explanation Not Available

(2) सर्वदः, धनदः, दुर्जनः एतेषां समासः कः?

  • A) प्रादिसमासः
  • B) बहुव्रीहिः
  • C) अलुक् समासः
  • D) उपपदसमासः

Correct Answer: अलुक् समासः

Explanation Not Available

(3) 'जटाबद्धः', 'शोकापन्नः' 'शैलराजः'- एतेषु क : समासः?

  • A) तत्पुरुषः
  • B) कर्मधारयः
  • C) अव्ययीभावः
  • D) बहुव्रीहिः

Correct Answer: तत्पुरुषः

Explanation Not Available

(4) महाराजः, राजर्षिः, परमानन्दः इत्येतानि कस्य समासस्य पदानि ?

  • A) अव्ययीभावः
  • B) तत्पुरुषः
  • C) बहुव्रीहिः
  • D) कर्मधारयः

Correct Answer: कर्मधारयः

Explanation Not Available

(5) अक्षमः, अनृणः इत्यनयोः समासः कः?

  • A) नञ् तत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: नञ् तत्पुरुषः

Explanation Not Available

(6) खलसज्जनानां, कुन्देन्दुतुषाराः अनयोः समासः क 😕

  • A) एकशेषसमासः
  • B) द्विगुसमासः
  • C) इतरेतरद्वन्द्वः
  • D) समाहारद्वन्द्वः

Correct Answer: इतरेतरद्वन्द्वः

Explanation Not Available

(7) 'अधिकूलम्, उपागमम्, उपनदि अत्र समास:-?

  • A) अव्ययीभावः
  • B) कर्मधारयः
  • C) उपपदसमासः
  • D) उपसर्गसमासः

Correct Answer: अव्ययीभावः

Explanation Not Available

(8) दुर्बुद्धिः, कुमतिः, सुशीला - एतेषां समासनाम किम् ?

  • A) अव्ययीभाव
  • B) केवलसमासः
  • C) कर्मधारयः
  • D) बहुव्रीहिः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(9) कुमतिः, पद्मनाभः - इत्यनयोः समासे को भेदः?

  • A) कोऽपि भेदो नास्ति
  • B) समानाधिकरणभेदः
  • C) आद्ये व्यधिकरणं द्वितीये समानाधिकरणम्
  • D) उभयत्र बहुव्रीहिः

Correct Answer: आद्ये व्यधिकरणं द्वितीये समानाधिकरणम्

Explanation Not Available

(10) 'देवानांप्रियः' 'दास्याः पुत्रः' 'अग्रेसरः' कस्य समासस्योदाहरणानि ?

  • A) कर्मधारयः
  • B) तत्पुरुषः
  • C) बहुव्रीहिः
  • D) अलुक् समासः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(11) अतटाः, अपुत्रः अनयोः कः समासः?

  • A) अलुक्
  • B) अव्ययीभावः
  • C) नञ् तत्पुरुषः
  • D) अलुक्

Correct Answer: नञ् तत्पुरुषः

Explanation Not Available

(12) पञ्चपात्रं, त्रिलोकी अनयोः समासः कः?

  • A) द्विगुः
  • B) द्वन्द्वः
  • C) बहुव्रीहिः
  • D) कर्मधारयः

Correct Answer: द्विगुः

Explanation Not Available

(13) मुखचन्द्रः, विद्याधनम्, वचनामृतम् - एतेषु कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) अवधारणपूर्वपदः
  • D) उपमानपूर्वपदकर्मधारयः

Correct Answer: उपमानपूर्वपदकर्मधारयः

Explanation Not Available

(14) 'अतिहिमम्' इत्यत्र विग्रहः -

  • A) अतीतं हिमम्
  • B) हिमस्यात्ययः
  • C) अत्यास्तः हिमः
  • D) अत्यन्तं हिमम्

Correct Answer: हिमस्यात्ययः

Explanation Not Available

(15) 'अनुज्येष्ठम्' इत्यत्र कः समासः?

  • A) बहुव्रीहिः
  • B) कर्मधारयः
  • C) तत्पुरुषः
  • D) अव्ययीभावः

Correct Answer: तत्पुरुषः

Explanation Not Available

(16) अव्ययीभावसमासः कः?

  • A) स्वर्गगतः
  • B) दीनबन्धुः
  • C) पञ्चगङ्गम्
  • D) त्रिनेत्रम्

Correct Answer: पञ्चगङ्गम्

Explanation Not Available

(17) 'द्वियमुनम्' इत्यत्र कः समासः?

  • A) अव्ययीभावः
  • B) द्विगुः
  • C) बहुव्रीहिः
  • D) द्वन्द्वः

Correct Answer: अव्ययीभावः

Explanation Not Available

(18) तपोधनाः, मानधनाः अनयोः कः समासः?

  • A) अवधारणपूर्वपदः कर्मधारयः
  • B) द्विगुः
  • C) सम्भावनापूर्णपदम्
  • D) बहुव्रीहिः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(19) 'मृगपक्षिणः' कस्य समासस्योदाहरणम् ?

  • A) कर्मधारयः
  • B) द्वन्द्वः
  • C) तत्पुरुषः
  • D) बहुव्रीहिः

Correct Answer: द्वन्द्वः

Explanation Not Available

(20) 'तद्रक्तेन' अत्र कः समासः?

  • A) अलुक् समासः
  • B) केवल समासः
  • C) कर्मधारयः
  • D) षष्ठीतत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(21) 'प्रकटितप्रणयकोपः' कः समासः?

  • A) उपमानपूर्वपदः
  • B) विशेषणपूर्वपदः
  • C) तत्पुरुषः
  • D) बहुव्रीहिः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(22) 'गुणलुब्धाः' अत्र समासोऽस्ति -

  • A) बहुव्रीहिः
  • B) कर्मधारयः
  • C) मध्यपदलोपः
  • D) तत्पुरुषः

Correct Answer: तत्पुरुषः

Explanation Not Available

(23) 'नराधमाः' 'मांसरुचिः' अनयोः समासः कः?

  • A) द्वन्द्वः
  • B) तत्पुरुषः
  • C) कर्मधारयः
  • D) कर्मधारयः

Correct Answer: तत्पुरुषः

Explanation Not Available

(24) 'महादुमः' इत्यत्र विग्रहः कः?

  • A) महा दुमः
  • B) महान् दुमः
  • C) महत् दुमः
  • D) महान् चासौ दुमः

Correct Answer: महान् चासौ दुमः

Explanation Not Available

(25) 'सर्वश्वेतः' - अत्र कीदृशः तत्पुरुषः?

  • A) द्वितीया तत्पुरुषः
  • B) सप्तमीतत्पुरुषः
  • C) पञ्चमीतत्पुरुषः
  • D) षष्ठीतत्पुरुषः

Correct Answer: द्वितीया तत्पुरुषः

Explanation Not Available

(26) 'हरित्रातः' इत्यस्य पदस्य विग्रहवाक्यं किम्?

  • A) हरिषु त्रातः
  • B) हरिणा त्रातः
  • C) हरये त्रातः
  • D) हरेः त्रातः

Correct Answer: हरिणा त्रातः

Explanation Not Available

(27) 'पूर्वकाय' - इत्यत्र कः समासः?

  • A) कर्मधारयः
  • B) षष्ठीतत्पुरुषः
  • C) सप्तमीतत्पुरुषः
  • D) द्वितीयातत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(28) व्यधिकरणतत्पुरुषस्य उदाहरणमस्ति -

  • A) जलजाक्षी
  • B) नीलोत्पलम्
  • C) नरोत्तमः
  • D) पाणिपादम्

Correct Answer: नरोत्तमः

Explanation Not Available

(29) पञ्चमीतत्पुरुषः कः?

  • A) रोगमुक्तः
  • B) भूतबलिः
  • C) पञ्चपात्रम्
  • D) अक्षक्षौण्डः

Correct Answer: रोगमुक्तः

Explanation Not Available

(30) 'श्रेष्ठपुरुषः' इत्यस्य पदस्य विग्रहवाक्यं किम्?

  • A) श्रेष्ठस्य पुरुषस्य
  • B) श्रेष्ठाः पुरुषाः
  • C) श्रेष्ठश्चासौ पुरुषः
  • D) श्रेष्ठे पुरुषे

Correct Answer: श्रेष्ठश्चासौ पुरुषः

Explanation Not Available

(31) 'कृतज्ञः' अत्र कः समासः?

  • A) तत्पुरुषः
  • B) कर्मधारयः
  • C) बहुव्रीहिः
  • D) द्विगुः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(32) 'प्राणवियोगः' अत्र समासः कः?

  • A) षष्ठीतत्पुरुषः
  • B) द्विगुः
  • C) बहुव्रीहिः
  • D) कर्मधारयः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(33) 'चन्द्रबिम्बम्' इत्यत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) उपमानपूर्वपदकर्मधारयः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(34) 'मधुपुरी' अत्र कः समासः?

  • A) द्वन्द्वः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: कर्मधारयः

Explanation Not Available

(35) 'सत्यप्रियः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) विशेषणपूर्वपदकर्मधारयः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(36) 'शास्त्रज्ञः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) षष्ठीतत्पुरुषः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(37) 'महाधनम्' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) द्विगुः
  • C) बहुव्रीहिः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(38) 'नीलोत्पलम्' अत्र कः समासः?

  • A) उपमानपूर्वपदकर्मधारयः
  • B) द्विगुः
  • C) बहुव्रीहिः
  • D) तत्पुरुषः

Correct Answer: उपमानपूर्वपदकर्मधारयः

Explanation Not Available

(39) 'गुरुकुलम्' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) द्वन्द्वः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(40) 'रथचक्रम्' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(41) 'राजपुरुषः' अत्र कः समासः?

  • A) तत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) द्विगुः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(42) 'स्वरुपम्' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(43) 'मृगचर्म' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: कर्मधारयः

Explanation Not Available

(44) 'जलाशयः' अत्र कः समासः?

  • A) तत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) द्विगुः

Correct Answer: तत्पुरुषः

Explanation Not Available

(45) 'लक्ष्मीसुतः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) षष्ठीतत्पुरुषः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(46) 'दीनदयालुः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) द्विगुः
  • C) बहुव्रीहिः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(47) 'नरपशुः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) द्विगुः
  • C) बहुव्रीहिः
  • D) तत्पुरुषः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(48) 'चन्द्रकान्तिः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(49) 'गोचर्म' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: कर्मधारयः

Explanation Not Available

(50) 'शत्रुघ्नः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) षष्ठीतत्पुरुषः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(51) 'गुरुदेवः' अत्र कः समासः?

  • A) कर्मधारयः
  • B) बहुव्रीहिः
  • C) तत्पुरुषः
  • D) द्विगुः

Correct Answer: कर्मधारयः

Explanation Not Available

(52) 'नरसिंहः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(53) 'मातृवचनम्' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) द्विगुः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(54) 'नीरदः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) तत्पुरुषः
  • C) द्विगुः
  • D) कर्मधारयः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(55) 'युद्धभूमिः' अत्र कः समासः?

  • A) कर्मधारयः
  • B) बहुव्रीहिः
  • C) तत्पुरुषः
  • D) द्विगुः

Correct Answer: तत्पुरुषः

Explanation Not Available

(56) 'राजर्षिः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: कर्मधारयः

Explanation Not Available

(57) 'कपोलकलशः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(58) 'द्वारपालः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: कर्मधारयः

Explanation Not Available

(59) 'चक्रपाणिः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(60) 'गजकर्णः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(61) 'गङ्गाजलम्' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) द्विगुः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(62) 'हस्तपादौ' अत्र कः समासः?

  • A) द्वन्द्वः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: द्वन्द्वः

Explanation Not Available

(63) 'सप्तर्षयः' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: द्विगुः

Explanation Not Available

(64) 'रामायणम्' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: द्विगुः

Explanation Not Available

(65) 'महायुद्धम्' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(66) 'पुण्यभूमिः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(67) 'रत्नाकरः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) तत्पुरुषः
  • D) कर्मधारयः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(68) 'अमृतघटः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(69) 'सूर्यकान्तिः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(70) 'राजदूतः' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(71) 'आकाशगङ्गा' अत्र कः समासः?

  • A) कर्मधारयः
  • B) बहुव्रीहिः
  • C) तत्पुरुषः
  • D) द्विगुः

Correct Answer: कर्मधारयः

Explanation Not Available

(72) 'अष्टावक्रः' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) तत्पुरुषः
  • D) कर्मधारयः

Correct Answer: द्विगुः

Explanation Not Available

(73) 'नीलकण्ठः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(74) 'ज्ञानसागरः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) तत्पुरुषः
  • C) कर्मधारयः
  • D) द्विगुः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(75) 'शत्रुघ्नः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) द्विगुः
  • C) तत्पुरुषः
  • D) कर्मधारयः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(76) 'भवनाथः' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(77) 'अग्निहोत्रम्' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: द्विगुः

Explanation Not Available

(78) 'धर्मपुत्रः' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(79) 'रामप्रियः' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(80) 'लक्ष्मीनाथः' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(81) 'पञ्चगव्यः' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: द्विगुः

Explanation Not Available

(82) 'दशाननः' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: द्विगुः

Explanation Not Available

(83) 'सिंहासनम्' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: द्विगुः

Explanation Not Available

(84) 'नवरात्रिः' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: द्विगुः

Explanation Not Available

(85) 'वज्रकायः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(86) 'सुदर्शनः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(87) 'वीरभद्रः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(88) 'मधुरवाणी' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(89) 'पद्मलोचनः' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(90) 'सत्यवादी' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(91) 'सुधांशुः' अत्र कः समासः?

  • A) बहुव्रीहिः
  • B) विशेषणपूर्वपदकर्मधारयः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: बहुव्रीहिः

Explanation Not Available

(92) 'महाकाव्यम्' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(93) 'रामभक्तः' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(94) 'लोकहितम्' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(95) 'गङ्गाजलम्' अत्र कः समासः?

  • A) कर्मधारयः
  • B) बहुव्रीहिः
  • C) तत्पुरुषः
  • D) द्विगुः

Correct Answer: कर्मधारयः

Explanation Not Available

(96) 'नीलकमलम्' अत्र कः समासः?

  • A) कर्मधारयः
  • B) बहुव्रीहिः
  • C) तत्पुरुषः
  • D) द्विगुः

Correct Answer: कर्मधारयः

Explanation Not Available

(97) 'राजपुत्रः' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) द्विगुः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

(98) 'चन्द्रमुखी' अत्र कः समासः?

  • A) विशेषणपूर्वपदकर्मधारयः
  • B) बहुव्रीहिः
  • C) द्विगुः
  • D) तत्पुरुषः

Correct Answer: विशेषणपूर्वपदकर्मधारयः

Explanation Not Available

(99) 'द्विगुणः' अत्र कः समासः?

  • A) द्विगुः
  • B) बहुव्रीहिः
  • C) तत्पुरुषः
  • D) कर्मधारयः

Correct Answer: द्विगुः

Explanation Not Available

(100) 'मातृभक्तः' अत्र कः समासः?

  • A) षष्ठीतत्पुरुषः
  • B) बहुव्रीहिः
  • C) कर्मधारयः
  • D) तत्पुरुषः

Correct Answer: षष्ठीतत्पुरुषः

Explanation Not Available

दोस्तों यह संस्कृत समास के उदाहरण आपकी हर परीक्षा के लिए अत्यंत उपयोगी है, जिसे आप यहां पर टेस्ट करके अपनी परीक्षा का मूल्यांकन कर सकते हैं कि आप किन-किन प्रश्नों का उत्तर देने में समर्थ है और आपको कितने और मेहनत की जरूरत है। यह सभी प्रश्न पुराने प्रश्न पत्रों से लिए गए हैं जो B.Ed, Ctet, NET/JRF इत्यादि पर प्रतियोगी परीक्षाओं के लिए उपयोगी है ।

दोस्तों यदि आपको यह प्रश्न उपयोग दोस्तों यदि आपको यह प्रश्न उपयोग दोस्तों यदि आपको यह प्रश्न उपयोगी लगी हो तो इसे अपने दोस्तों के साथ अवश्य शेयर करें और यदि आपको किसी विशेष विषय पर प्रश्न उत्तर चाहिए तो हमें अवश्य मैसेज करें । और हमारे हर अपडेट को जानने के लिए हमारे व्हाट्सएप व टेलीग्राम चैनल को ज्वाइन कर ले जहां आपको हर तरह के क्विज के अपडेट्स और GK के Questions हमारे द्वारा उपलब्ध कराए जाते हैं ।

Leave a Reply

Discover more from Quizoraa

Subscribe now to keep reading and get access to the full archive.

Continue reading