संस्कृत समास पर 100 महत्वपूर्ण MCQ प्रश्न उत्तर सहित! यह प्रश्नोत्तरी BPSC, UGC NET, CTET, CUET, NCET, B.Ed, संस्कृत प्रवेश परीक्षाओं और अन्य प्रतियोगी परीक्षाओं की तैयारी के लिए उपयोगी है। यहाँ कर्मधारय, तत्पुरुष, बहुव्रीहि, द्विगु आदि समासों से जुड़े महत्वपूर्ण प्रश्न दिए गए हैं। अभी प्रैक्टिस करें और अपनी तैयारी को मजबूत करें!
(1) 'छायावृक्षाः 'शाकपार्थिवः' अत्र क: समासः स्यात्?
Correct Answer: मध्यमपदलोपी कर्मधारयः
Explanation Not Available
(2) सर्वदः, धनदः, दुर्जनः एतेषां समासः कः?
Correct Answer: अलुक् समासः
Explanation Not Available
(3) 'जटाबद्धः', 'शोकापन्नः' 'शैलराजः'- एतेषु क : समासः?
Correct Answer: तत्पुरुषः
Explanation Not Available
(4) महाराजः, राजर्षिः, परमानन्दः इत्येतानि कस्य समासस्य पदानि ?
Correct Answer: कर्मधारयः
Explanation Not Available
(5) अक्षमः, अनृणः इत्यनयोः समासः कः?
Correct Answer: नञ् तत्पुरुषः
Explanation Not Available
(6) खलसज्जनानां, कुन्देन्दुतुषाराः अनयोः समासः क 😕
Correct Answer: इतरेतरद्वन्द्वः
Explanation Not Available
(7) 'अधिकूलम्, उपागमम्, उपनदि अत्र समास:-?
Correct Answer: अव्ययीभावः
Explanation Not Available
(8) दुर्बुद्धिः, कुमतिः, सुशीला - एतेषां समासनाम किम् ?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(9) कुमतिः, पद्मनाभः - इत्यनयोः समासे को भेदः?
Correct Answer: आद्ये व्यधिकरणं द्वितीये समानाधिकरणम्
Explanation Not Available
(10) 'देवानांप्रियः' 'दास्याः पुत्रः' 'अग्रेसरः' कस्य समासस्योदाहरणानि ?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(11) अतटाः, अपुत्रः अनयोः कः समासः?
Correct Answer: नञ् तत्पुरुषः
Explanation Not Available
(12) पञ्चपात्रं, त्रिलोकी अनयोः समासः कः?
Correct Answer: द्विगुः
Explanation Not Available
(13) मुखचन्द्रः, विद्याधनम्, वचनामृतम् - एतेषु कः समासः?
Correct Answer: उपमानपूर्वपदकर्मधारयः
Explanation Not Available
(14) 'अतिहिमम्' इत्यत्र विग्रहः -
Correct Answer: हिमस्यात्ययः
Explanation Not Available
(15) 'अनुज्येष्ठम्' इत्यत्र कः समासः?
Correct Answer: तत्पुरुषः
Explanation Not Available
(16) अव्ययीभावसमासः कः?
Correct Answer: पञ्चगङ्गम्
Explanation Not Available
(17) 'द्वियमुनम्' इत्यत्र कः समासः?
Correct Answer: अव्ययीभावः
Explanation Not Available
(18) तपोधनाः, मानधनाः अनयोः कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(19) 'मृगपक्षिणः' कस्य समासस्योदाहरणम् ?
Correct Answer: द्वन्द्वः
Explanation Not Available
(20) 'तद्रक्तेन' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(21) 'प्रकटितप्रणयकोपः' कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(22) 'गुणलुब्धाः' अत्र समासोऽस्ति -
Correct Answer: तत्पुरुषः
Explanation Not Available
(23) 'नराधमाः' 'मांसरुचिः' अनयोः समासः कः?
Correct Answer: तत्पुरुषः
Explanation Not Available
(24) 'महादुमः' इत्यत्र विग्रहः कः?
Correct Answer: महान् चासौ दुमः
Explanation Not Available
(25) 'सर्वश्वेतः' - अत्र कीदृशः तत्पुरुषः?
Correct Answer: द्वितीया तत्पुरुषः
Explanation Not Available
(26) 'हरित्रातः' इत्यस्य पदस्य विग्रहवाक्यं किम्?
Correct Answer: हरिणा त्रातः
Explanation Not Available
(27) 'पूर्वकाय' - इत्यत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(28) व्यधिकरणतत्पुरुषस्य उदाहरणमस्ति -
Correct Answer: नरोत्तमः
Explanation Not Available
(29) पञ्चमीतत्पुरुषः कः?
Correct Answer: रोगमुक्तः
Explanation Not Available
(30) 'श्रेष्ठपुरुषः' इत्यस्य पदस्य विग्रहवाक्यं किम्?
Correct Answer: श्रेष्ठश्चासौ पुरुषः
Explanation Not Available
(31) 'कृतज्ञः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(32) 'प्राणवियोगः' अत्र समासः कः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(33) 'चन्द्रबिम्बम्' इत्यत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(34) 'मधुपुरी' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(35) 'सत्यप्रियः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(36) 'शास्त्रज्ञः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(37) 'महाधनम्' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(38) 'नीलोत्पलम्' अत्र कः समासः?
Correct Answer: उपमानपूर्वपदकर्मधारयः
Explanation Not Available
(39) 'गुरुकुलम्' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(40) 'रथचक्रम्' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(41) 'राजपुरुषः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(42) 'स्वरुपम्' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(43) 'मृगचर्म' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(44) 'जलाशयः' अत्र कः समासः?
Correct Answer: तत्पुरुषः
Explanation Not Available
(45) 'लक्ष्मीसुतः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(46) 'दीनदयालुः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(47) 'नरपशुः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(48) 'चन्द्रकान्तिः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(49) 'गोचर्म' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(50) 'शत्रुघ्नः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(51) 'गुरुदेवः' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(52) 'नरसिंहः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(53) 'मातृवचनम्' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(54) 'नीरदः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(55) 'युद्धभूमिः' अत्र कः समासः?
Correct Answer: तत्पुरुषः
Explanation Not Available
(56) 'राजर्षिः' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(57) 'कपोलकलशः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(58) 'द्वारपालः' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(59) 'चक्रपाणिः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(60) 'गजकर्णः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(61) 'गङ्गाजलम्' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(62) 'हस्तपादौ' अत्र कः समासः?
Correct Answer: द्वन्द्वः
Explanation Not Available
(63) 'सप्तर्षयः' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(64) 'रामायणम्' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(65) 'महायुद्धम्' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(66) 'पुण्यभूमिः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(67) 'रत्नाकरः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(68) 'अमृतघटः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(69) 'सूर्यकान्तिः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(70) 'राजदूतः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(71) 'आकाशगङ्गा' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(72) 'अष्टावक्रः' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(73) 'नीलकण्ठः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(74) 'ज्ञानसागरः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(75) 'शत्रुघ्नः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(76) 'भवनाथः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(77) 'अग्निहोत्रम्' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(78) 'धर्मपुत्रः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(79) 'रामप्रियः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(80) 'लक्ष्मीनाथः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(81) 'पञ्चगव्यः' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(82) 'दशाननः' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(83) 'सिंहासनम्' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(84) 'नवरात्रिः' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(85) 'वज्रकायः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(86) 'सुदर्शनः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(87) 'वीरभद्रः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(88) 'मधुरवाणी' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(89) 'पद्मलोचनः' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(90) 'सत्यवादी' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(91) 'सुधांशुः' अत्र कः समासः?
Correct Answer: बहुव्रीहिः
Explanation Not Available
(92) 'महाकाव्यम्' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(93) 'रामभक्तः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(94) 'लोकहितम्' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(95) 'गङ्गाजलम्' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(96) 'नीलकमलम्' अत्र कः समासः?
Correct Answer: कर्मधारयः
Explanation Not Available
(97) 'राजपुत्रः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
(98) 'चन्द्रमुखी' अत्र कः समासः?
Correct Answer: विशेषणपूर्वपदकर्मधारयः
Explanation Not Available
(99) 'द्विगुणः' अत्र कः समासः?
Correct Answer: द्विगुः
Explanation Not Available
(100) 'मातृभक्तः' अत्र कः समासः?
Correct Answer: षष्ठीतत्पुरुषः
Explanation Not Available
दोस्तों यह संस्कृत समास के उदाहरण आपकी हर परीक्षा के लिए अत्यंत उपयोगी है, जिसे आप यहां पर टेस्ट करके अपनी परीक्षा का मूल्यांकन कर सकते हैं कि आप किन-किन प्रश्नों का उत्तर देने में समर्थ है और आपको कितने और मेहनत की जरूरत है। यह सभी प्रश्न पुराने प्रश्न पत्रों से लिए गए हैं जो B.Ed, Ctet, NET/JRF इत्यादि पर प्रतियोगी परीक्षाओं के लिए उपयोगी है ।
दोस्तों यदि आपको यह प्रश्न उपयोग दोस्तों यदि आपको यह प्रश्न उपयोग दोस्तों यदि आपको यह प्रश्न उपयोगी लगी हो तो इसे अपने दोस्तों के साथ अवश्य शेयर करें और यदि आपको किसी विशेष विषय पर प्रश्न उत्तर चाहिए तो हमें अवश्य मैसेज करें । और हमारे हर अपडेट को जानने के लिए हमारे व्हाट्सएप व टेलीग्राम चैनल को ज्वाइन कर ले जहां आपको हर तरह के क्विज के अपडेट्स और GK के Questions हमारे द्वारा उपलब्ध कराए जाते हैं ।